पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः । बृहद्धतुरूपावल्याम्। अथ कपयः ॥ ९ ॥ [५६६॥ डु द्रव्यविनिमये । सकर्म ०१ अनिद् । उभय० ॥ १. ५० केलि । क्रीणीतेः । क्रीणैन्ति । म७ क्रीणासि ।

  • मपीथः । क्रीणीथ ॥ ४० कैण्यािमि । क्रीणीयः । क्रीणीमः ॥ | २.

प्र० क्रीणातु-शीतैत् । क्रीणीताम् । कुणिन्तु । म० क्रीणीहि क्रणतात् । ऋणितम् । ीणीत H ० क्रीणानि । क्रीणाव । क्रीणाम ॥ ३. ५० अक्रणिपत् । अक्रीणतािम् । अक्रीणन् ॥ १० अक्रीणाः । अक्रीणीतम् । अक्रीणीत । उ ० अक्रीणाम् | अक्रीणीध । अक्रीणम ॥ ४. म० क्रीणयत् । क्रीणीयातम् । ीणीयुः ॥ +ति इति स्थिते, तथादिभ्यः श्ना । कर्भी सार्वधातुके परे फ्रथदिभ्यः श्रा स्यात् । शपोऽपवादः */ । शकर इत् । ‘न' मात्रं शिष्यते । झी ना ति इति जाते णाचे च ‘ीणाति' इति । २. क्रणा + त इति स्थिते ई हल्यघोः (२७४) इति झ. अकारस्य ईकरे रूपम्। ३. क्रीणा + झन्ति इति स्थिते, अभ्यस्त थशतः (३७५) इत्यालोपे रूपम् । यन्ति स्म प्रणमूल्यैर्यशांसि । इति माघः । ४. तातडो डिस्बर्दवम् ५ हेरपित्वेन बिस्वत् आत ईस्त्रम् ॥ ६. लि द्विधिद्वचनेष्वपि ईस्यम् ।