पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपीठिका ११ - प्रत अत् । अताम् । अन् । म९ अस् । अतम् । अत ॥ उ० अम् । अद्य । अम ॥ ३. लुङि तृतीया विधा---लेश्ठंडादेशेन ।। प्र० अत् । अताम् । अन् । म७ अप् । अतम् । अत ॥ उ० अचम् । अव । अम ॥ १- लुङि चतुर्थी विधा-सगदेश इडागमाभ्याम् । प्र० सीत् । सिष्टाम् । सिषुः । म० सीः } सिष्टम् । सिषु ।। उ० सिषम् । सिष्व । सिध्म । १. लुङि पञ्चमी विधा-साँदेश इटभायाभ्याम् । मैपदपक्षे अ । थश्च-अर्धेतत् । घृतदीनमात्मनेपदपक्षे तु-इष्ट सिष। एकादशी विधा । अयोतिष्ट । हृदितस्तत्र तत्र द्रष्टव्या: । इत्यादी गयर्थकी अद्ध स धातू शसुन्अनुशिष्टै च । इयेतेभ्यो नियमहू । इरित धा' इरितो धातोलेरेडे वा स्यात् । भूस्तम्भुर्मुचुम्लुचुग्रुचुग्छुचुग्लुञ्झुश्विभ्यश्च । अइ वा । ’ णिश्रिद्रुभ्यः कर्तरि चङ । णिजन्तात् ध्यादिभ्यश्च उलझाडू स्यान्नर्थे लुङि परे। चङि । वडि परे अग्भ्ग्रासमयययस्य एकाचः प्रश्रमस्य हे स्तः अजादेस्तु द्वितीयस्य । सु =नवणे । द्वित्वम् खु ढ् हलादिः शेषः (पृ० ) इङ् अङ्गमः अमुष्- अझ् । अचि ङ्धातुश्रुवां य्वोरियङ्गवङौ भृगययान्तस्थं इयणवर्णास्तथातोर्ट्स इत्यस्य चाङ्गस्थेयदुवङौ स्तोऽजादौ प्रत्यये परे । इति उवइ । अनुक्षुब् + अ= असुधैवत् । विभाषा धेदव्यों। अस्य च्छैश्वर्यु दा स्यात् । घेपन (२६४) अदधत् । वङभावपक्षे प्रथम विश्व अधत् । क्षय सेस्तु (३१५) द्वितीयाध्यायपिं विधे । २ यमरमनमातां स च । एष सं स्थात् 'एभ्यः सिच इट् ‘ च परस्मैपदेषु । यथा-अयंसत् । ३. शल इगुण- धमिटः क्सः। इगुपधो यः शलन्तः तस्मादनिटः च्लेः सादेशः स्यात् । झुश=