पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यादयः ॥ ९ ॥ ३ ४७ परस्मैपदं । १. प्र० मीनाति । मीनीतः। मीनन्ति । म० मीनासि । मीनीथः । मीनीथ । उ० भीनामि । मनीियः । मीनीमः ॥ २. प्रम७ मीनातु-मीनीतत् । मीनीताम्। मीनन्तु । म७ मीनीहि-मीनीतात्। मीनीतम् । मीनीत । उ० मीनानि । मीनाच। ३. प्र० अमीनात् । । अमीनीताम् । अमीनन् ॥ १० अमीनाः । अमीनीतम् । अमीनीत । ४. प्र० मीनीयात् । भीनीयाताम् । मीनीयुः । मै० मीनयाः । मीनीयातम् । मीनीयात । उ० मीनीयाम् । मीनयात्र । मीनीयाम । ५. प्र० मैमौ । मिश्यतुः / मिभ्युः । म० भामिथ-ममाथ । मिम्यर्थः । मिम्य ।। उ० मम । मिरिया । मिम्यम । ६. प्र० माता । म० मातासि । उ ० भातास्मि ॥ ७, मास्यति ।। ८. भयात् । मीयास्ताम् । ९. ५० अगेंसीत् । अमासिष्टाम्। अमा- सिषुः ।। म७ अमासीः । उ० अमासिषम् ॥ १०, अमास्यत् । आत्मनेपदे - १. भ७ मीनीते। मीनाते। मीनते । म७ मीनीषे। मीनाथे । मीनीध्वे । उ० मीने । मीनीवहे । मीनीमहे । २. प्र० मीनीताम् ।। मीनाताम् । मनताम् ॥ म७ मीनीष्व । मीनाथाम् । भीनीध्वम् । उ० मीनै । मीनावहै । मीनामहे ॥ ३. प्र० अमीनीत । अमीनानाम् । । १. मीनाति मिनोति (४७३) इति एज्विषये आस्यम् । अति औ णलः (२६३) इति णल औकारः । २. चतुर्थे छुछु। आने कृते यमरमन भाता-(ऋ० ११) मिति सगिटैौ ।