पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रयादयः ॥ | ९ | ३ ४९ सेप्यति-सेष्यते॥ ८, सेषीष्ट । भ० फ़्रम् ॥ ९. असैषीत् । असै- ष्टाम् ––असेषु । असेधाताम् । | १०, असेष्यत्-त । कर्मणि-सीयते । णिचि---साययति | सनि~सिसीषति-ते। यङि--सेपीयते । यङ्डकिन्सेषयतिसेषेति । कुसुसेतव्यम् । सयनीयम् । सेयः । सितः । सिनन् । सिनती । सिनानः । सेतुम् । सयनम् । सित्वा । प्रसिद्य । [५७१] यु-बन्धने । सकर्म७ । अनिं। उभय २ ॥ १. ५० युनाति-युनीते ॥ २. युनातु-युनताम् । ३. अयुनात्-अयुनीत ॥ ४ . युनीयात्-युनीत ॥ ५. प्र० युयाव । युयुवतुः । युयुवुः । म७ युयविश्व--युयोध । युयुवथुः । युयुव ! उ० युयाव-युयव। युयुविव { युयुविम ! आत्म प्र युयुवे । युयु- बाते । म७ युयुविषे । उ ० युयुविवहे ॥ ६. योता । योतासि- योतासे ॥ ७, योष्यति-ते ॥ ८. यूयात् । यूयास्ताम् । आत्मना योधीष्ट । योषीयास्ताम् ॥ ९. अयौषीत्- अयौष्ट । १०. अयो प्यत्-त । कर्मणि-यूयते । णिचि—यावयति-ते । सनि--युयूषतिः ते । यडियोयूयते । यङ्लुकि–योयोति—योयवीति । कुसु– यतव्यः । यवनीयः । यायः-ययः। युतः । युतवान् । युनन् । चुनती। युनानः । योतुम् । यवनम् । युवा । संयुत्य । . [५७२] पूपवने । सकमें । सेट्। उभय० । प्वादिः । १. पुनक्ति-पुनीते ॥ २. पुनातु-पुनीतात् | म० पुनीहि । उ० पुननि । आस्म ७ भ० पुनीताम् ॥ भ० पुनीष्व । उ० १. प्वादीनां हृस्वः। इति शिति हस्वः ।