पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ० बृहद्धदुरूषापर्यम्-- पुत्रं । पुनावहै ॥ ३. अपुनात्-अपुनीत अपुनीताम्-अपुनाताम् । स० अपुनाः-अपुनीथाः । अपुनीता । अपुनाथम् उ० अपुनाम्-अपुनि ।। अपुनील अपुनीचहि ! ४. पुनीयात् । पुनीयातम् । पुनीयुः । आत्मने पुनीत । पुनीयाताम् । पुनीरन् ! ५. पुषाव । पुपुषतुः । पुपुषुः ॥ आस्म० पुपुवे। पुपुवाते । पुपुविरे ॥ म७ पुषविथ-पुपुविषे ।। उ० पुषात्र । पुपुविव ॥ आत्म७ पुपुवे । पुपुर्विमहे ॥ ६. प्र पविता । म० पवितासि-से । उ० पवितास्मि- पविताहे ।। ७. पबिष्यति–ते । ८, पूयात् । पूयास्ताम् । आत्म७ पविषीष्ट । पविषीयास्ताम् ॥ ९. अपादीत्-अपवष्ट ॥ १०. अधविष्यत्-त ! कर्मणि-पूयते } ९. अपावि । णिचि--पावयति-ते । ९. अपीपवत्–त । सनि –पुपूषति -ते । य—िपोपूयते । यङ् लुकि-पोषोति-पोपवीति। क्रुसु–पबिसध्यम् । पवनीयम्। पाठ्यः पव्यः । पूनैः-घृतः । पुनन् । पुनती | पुनानः । पवितुम् । पवनम् । पवित्वा । उत्पूय ॥ पुत्रैः पुण्यैम् । [५७३] लूञ्छेदने । सकर्म० ! सेट् । उभय ० t! प्वादिः । ल्वादिश्च । लुनाति-लुनीते । इयादि ‘पुनाति’ (५७२) वत् । विशेषः कचित्रम् । तृषा । कूनैः। लावकः । १, अपुनात्सवितेवोभौ मगधुत्तरदक्षिण ॥ २. सप्तम झुडू । ३. एकादशो छङ्ङ् । ४, पूभो विनशने । इति निष्ठानत्वम् । पूना यवाः विनष्ट इत्यर्थः । ५ सत्यपूतां वदेद्रण मन:पूतं समाचरेत् ॥ ६. पुचो ह्रस्वश्च । ५न् । ७, थूको यष्टुरस्रस्वश्च । ८. ले/कानलवीद्विजितांश्च तस्य । ९. बादिभ्यः । इति निष्ठानत्वम् ।