पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रव्यादयः ॥ ९ ॥ ३९९ उ० पूणामेिं ॥ पूणातु ॥ ३. २. । म७ पृणीहि । उ० पूणानि अपृणात् ॥ ४, पृणीयात् । घृणीयाताम् ॥ ५. म७ पपार । पप्रतुः । म० पपरिथ ॥ उ० पनिव ॥ ६. परिता-परीत ! ७. परिष्यति परीष्यति ॥ ८. ऍयन् । पूयोस्ताम् ॥ ९. अपारीत् । अपारिष्टम् । १०. अपरिष्यत् । • • अ कर्मणि-पूर्यते । णिचि-पारयति-ते । ९. अपीपरत्-त । सनि--पिपरिषति -पिंपरीषति-पुप्रैषेति । यद्वि* -पोपूयेते । यह लुकि --पापरीति-पापतिं | कुसु---परितव्यम्-परीतव्यम् । परणी- यश् । पार्यम् । पूर्णः । पृणन् । पृणती । परितुम्-परंतुम् । परणम् । परिवा-परीवा । परिपूर्य । १५८०] वृ=वरणे । सफार्म७ । सेट् । परस्मै७ ॥ वृणाति । वयारेत्यादि ‘धृ’ (५७६) वत् ॥ [५८१] दृ=विदारणे । सकर्म७ । । संट् । परस्मै० ॥ प्वादिः। ल्वादिश्च ॥ १. दृणाति॥ २. दृणातु । ३. अदृणात् ॥ ४. हृणीयात् ।। ६. प्र० ददार । ददतुः-ददरतुः । ददृक-ददरुः । म७ ददरिथ । द्रद्रथुः-बदरख़ुः । दद्र-ददर । उ० दर-दर । दद्वि-ददरिव । दद्मि-ददरिम ॥ ६. दरिंता ॥ ७. दरिष्यति ॥ ८. दीर्यात् । दर्यास्ताम् ॥ ९ . अदारीत् ॥ १०. अदरिष्यत् ॥ इत्यादि ‘गृणाति' १, उवोष्ट्यपूर्वस्य । हलि च । २. इदं सनि वt (२९६) इति । ३६भस्वपक्षे इकौ शू (पृ० १६) किंवा दृदि ।।