पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २ बृहद्धातुपावयास म° सत् । सताम् । सन् । म २ स । सतम् । सत । उ ० सम् | सब ! साम ।। . लुडि षष्ठी विधा---अनिड्भ्यो धातुभ्यः सिधलोपाभावेन । प्र० सीत् । स्ताम् । सुः ॥ भ९ सीः । सम् । स्त । उस सम्। स्व । स्म । ७. लुङि सप्तमी विधा--सेभ्यो धातुभ्यः सिफैलोपाभावेन । ५ • इत् । इष्टाम् । इषुः । में ९ इंस् { इष्टम् । इष्ट । ज९ इंधम् ? इष्य | इम । १०. लैंडः प्रत्ययाः- प्र० ॐयत् । स्थताः । स्यन् ॥ सः स्वः। स्थतम् । भ्यत ॥ उ ० स्थम् । म्याव । स्याम ॥ । आझाने रोदने य (२४८) अक्ष | १. सिज्लोपःअहार्देशः, सहदेश: सगागमः, महादेवः इति पञ्चविधस्खनन्तभूतेभ्यः अनिञ्भ्यो ऽद्भ्यः इयं विंधा भवति । श्रेष्ठ श्रजहलन्तस्यात्रः । बदेनेजहलन्तस्य चाङ्गस्य स्थाने छुद्धिः स्यात्सिद्धि परमैपदेषु । डुपचष्==पाके (३१३ अप्राक्षीत् । अपकम् ॥ २. ओझल ५झझ भिधयनन्तर्भूताः सेट धातवोऽस्यां गण्यन्ते । विधुळे गया(म् (३) असे . ? अभिष्ठाम् । १. लिङनिमिते क्रियातिपक्षौ द वेजुङमादिभविष्यत्यर्थं व्यङ् स्यात् फिया य अनिषाको पक्षमादासा ॥ ४. स्यतासी लुद्रः । ।पृ० ५) इति । स्य: । इतश्चे (पृ० ५ ) ति इकारलोपः , ५. तस्थस्थमिपा {पृ० ४ ) मिति तामादेशः ।