पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ वृईद्धानुपथट्या (५७८) धत् । णिचि--भयेथे दरयति । अन्यत्र दारयति । दरः । पुरन्दरः । भगन्दैरो-रोगः । दाराः । दृषद् ॥ [९८२] जू-वयोहानौ । सकर्मी० । सेट् । परस्मै ० ॥ शृणाति इत्यादि दृणाति’ (५१वत् । ५ . जजार । जजरतुः-जेरतुः। जजरुः—जेरुः । [५८३] कुहिंसायाम् । सकर्म ०। सेट् । परस्मै० } परस्मैपद ‘कृणाति’ (१७९) धत् ॥ कर्नाभिप्राये क्रियाफलेपि परस्मैपदार्थमिह पुनः पाठः । । [१८४] गृ-शब्दे । अकर्म७। सेट्। परस्मै० ॥ प्वादिः। ल्वादिश्च। गृणाति ॥ ५• जगार ॥ इत्यादि ‘कृणाति' (५८३) यत् । गृणातीति गुरुः । [५८५] ज्या=वयोहानौ । अकर्म० । अनिष्ट । परस्मै ७ ॥ १. प्र० जिनैति। जिनीतःजिनन्ति । म० जिनासि । उ० जिनामि ॥ २. ५० जिंनातु । म० जिनीहि । ज४ जिनानि ॥ ३. म० अजिनात्। अजिनीताम्। म७ अजिनाः। अजिनीतम् । उ० अजि १. पूः सर्वयोरिसहोः । इति खच्॥ २. भगे च दारेः ॥ ३ . ज्या+ऋ + त इति स्थिते, ध्रप्रययस्यापिधात्सार्वधातुकस्वान्हित्वा ग्रहिज्या (३२१) इति सम्प्रसारणे च इ ओ नाति इति जाते सम्प्रारणाच्च । इति आकारस्य पूर्वरूपे ‘जिनाति' इति ।