पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६३
क्र्यादयः ॥ ९

[५९५] अश=ओजने । सङ्कर्ष० । सेट् । परस्मै० ॥ १. अश्नति ॥ २. अनंतु । भ० अशेम ॥ ३. आश्चत् । ४. अभीयात् ॥ ५. ५० अंश। आशतुः । आशुः ॥ म७ आशिथ । आशग्रुः । आश भी उ० आश ! आशिय । आश्मि ॥ ६. अशिता ॥ ७. अशिष्यति ! ८. अश्यात् । अश्यास्ताम् ॥ ९. आीत् । आशिष्टाम् । आशिषुः ॥ १०. आशिष्यत् ।

कर्मणि- अश्यते । ९, आशि । णिचि--आशयेति । सनि---अशिशिषति । याङि–अशाश्यते । कृत्सु–आशितद्वयम् ।। अशनीयम् । अयम् । अशित ! अश्नन् । अक्षती । अशितुम् । अशनम् । आशः । प्रातराशः । अशिवा । प्रपश्य ॥ अशनायति - बुभुक्षते इत्यर्थः ।

[५९६] पुष=* सकर्म० से परस्मै० ॥

१. पुष्णाति । २० म७ पुष्णातु । म९ पुषाण । उ० पुष्णानि ॥ ३. अपुष्णात् ॥ ४. पुष्णीयात् । पुष्णश्रिताम् ।। ५. प्रः पुपोष । पुपुषतुः । पुपुषुः ॥ म० पुपोषिथ } पुपुषथुः । पुपुष । उ० पुषोष । पुपुषिब । पुपुषिम ॥ ६. पोषिता ॥ ७. पोषिष्यति । ८. पुण्यात् । पुष्यास्ताम् ॥ ९, अपोषीत् । अपोषिष्टाम् ॥ १०. अपोषिष्यत् ।


१ हलः श्नः शानज्झ (५८४) । अशन भरतनगान् (भeि: २० । २३ ) । २. लिटेि द्विदेवे ह्लादिशेनेअ अशृणच् इति जाते, सुवर्णदीर्थे ‘अझइति रूपम् । अःशतु:’ इत्यत्र द्विहल्वाभावान्न नुट् । ३ सप्तमों लुइ । ४ निंगरधार्थयन्नमनेपदम् । ५. अशम्यदभ्यधनाया- बुभुक्षापिपासागधेषु । इति बुभुक्षयां निषज्ञः । क्यचि च । इति प्राप्तस्य ईत्वस्यापवादः । ६ सप्तमे छङ् ।