पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपीठिका । १३ आत्मनेपदे । १. लट? प्रत्ययाः । म० ते । इंते । अन्ते | म० से । इथे । ध्वे । उ० इ । वहे। महे । २. लटः प्रत्ययाः । प्र० तम् । इताम् । अन्ताम् । म० स्वं । इथाम् । ध्वम् । उ० ऐ' के आधहै । आभहै । । ३. लडरः प्रत्ययाः । सं० त। इतीम् । अन्त ॥ म० था । इथाम् । ध्वम् । उ० इ । वहि । महि ।। ४, विधिलिङः प्रत्ययाः । प्र० ईतें । ईयाताम् । ईडें । म७ ईथाः। ईयाथाम् । ईध्वम् ॥ उ ० ईयै ' । ईवहि । ईगहि । १. टित अमनेपदानां टेरे । टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । २. सार्वधातुकमपि (g० १) । इति ङिद्वत्वे आतो ङितः । अतः परस्य हितामाकारस्य ‘इ’ स्यात् । आताम् इत्येतत् इ” ताम् इति भवति । लोपो व्यों बेलि । चकारयकारयोर्लोपःस्थाद्वलि । इति यलोपः। इताम्, तत: टेरेत्वम् । ३. झोन्तः (८९ ४) इयन्तदेशः । टेरेत्वम् ॥ ४. थसः से । टितो लस्य थास ‘से’ स्यात् । ५. आमेतः लोट एकारस्थssम् स्यात् । ‘ते’ इत्यत्र यस्य एकारस्थ आम् भाचे ‘ताम्' इति भवति । ८. सवथा घमौ । संवाभ्यां परस्य लङः क्रमात् व अम् इत्येतौ स्त. । ‘से’ इत्यत्र एकारस्य चकरे 'स्व' इति, ‘चे’ इत्यत्र थकारास्पर स्य एकारस्य अम् भवे ‘ध्वम्’ इति न भवति । ७. एत ऐ । लोडुत्तमस्त्र एत ऐ' स्यात् । आमेत इत्यस्यापवादः। ८. अतो डितः। (पृ ० १३) ९, लिङः सीयुट् । लिङभनेपदस्य सीयुडागमः स्यन् । सीय त इति । भवति । लिङः सलोपोऽनन्यस्य (५० ५ } । इति सतोष: लोपो व्यो- र्वलि (पृ० १३ } । झस्य रन् । लिङो झस्त्र रन् स्यात्। ११: इटोऽत् । लिड्डा देशस्य इष्टः अहं स्यात् । संय् + ई =सीथ् + अ = सरलेपे वक्षस्वभावात् थलोपाभावे ऽथ इति भवति ।