पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ वृहद्धातुरूपावल्याम्। अथ चुरादयः ॥ १० ॥ [५९९ ] चुरदैतेये । सकर्म७ । सेद् । उभयपदी । १. प्र० चोरयेति । चोरयतः । चोरयन्ति । म० चोरयसि । स्वोरयथः । चोरयथ ! उ ० चोरयामि । चोरयाचः । चोरयामः । २. चोरथतु ।। ३. अचेरयत् ॥ ४. चोरयेत् ॥ ५. चोरयाश्चैकार- चोरयाम्बभूख-चोरयामास इत्यादि ॥ ६. चोरयिता ॥ ७. चोरयि. प्यसि ॥ ८. चोर्यात् । चोर्यास्ताम् । ९. अचूचुत् ॥ १०. अचोरयिष्यत् । १ चुरू +ति इति स्थिते । सस्यापपाशरूपवीणातूलश्लोकसेना- लोमत्वचवर्मवर्णघूर्णंचुरादिभ्यो णिच् । इति चुरादिभ्यः स्वार्थे णिच् । णचवितौ इक्षात्रं शिष्यते । चुर +इ+ति इति जाते, धतः इति विहितत्वात् तिं शिद्भिन्नथाल णिच आर्धधातुकरवम् । आर्धधातुके णिच परे पुगन्तलघूपधस्य च (पृ० ३२) इति गुणे चोर् ' इति भवति । कर्तरि शप् इति शपि चोर् इ अ ति इतेि स्थिते सार्वधातुकार्धधातुकयोरिति इकारस्य गुणे अयादेशे च ‘चोरय' यडू निष्पद्यते । ततस्सिपि स्योन्नति ’ इति रूपम्। २ थरा इत्यस्य अनेकाच्त्वात् कास्पस्ययया -(पृ० ८ दिव्याम् कृभ्वस्त्यनुप्रयोगश्च । 3. अचूचुरश्चन्भ्रमखोऽभि राम तम् । इति मघः ।