पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ चूह द्धतुरूपवस्थाम् [६०३] पीड=अवगाहने । सकर्मe से। उभय ० ० पीडयति-ते ॥ ९. अपीपीडीत्-त-अपिपीडत्-त ।। [६०४] पृ-पूरणे । सकर्म७ । सेट् । उभय० ॥ पारयति-ते ॥ ९. अपीपरत्-त ॥ [६ ०५7 ऊर्ज=बलप्रणनयोः । सकर्म० । सेट् । उभय० । ऊर्जयति- ते॥ ९. और्जिजत्- त / सनि--अजिंजयिषति-ते । अर्छ । ऊर्जितम् ॥ [६०६] भक्ष-अदने । सकर्म । सेट् । उभय० ॥ भक्षयति-ते ॥ ९, अबभक्षत्-त । बिभक्षयिषति-ते । भक्ष णम् । भक्ष्यम् | [६०७] छुट्ट-छेदनभर्सनयोः । पूरणे इति स्वामी । सकर्म ७ । सेट् । उभय ७० ॥ कुट्यति ते ॥ ९, अचुकुहृत्-त॥ चुकुट्टिषति-ते ॥ कुट्टकः । कुंटुः । कुट्टिमम् । [६०४] न्स्व=सामप्रयोगे। सक० सेट् । उभय ना । आधृषीयाः । सान्त्वयति-ते । सान्वति इति च ॥ ९. अससान्त्त। सनि– सिसान्वयिषति-ते ॥ १ भ्राजभासे -(७५)यादिना चङ्युपधार्तस्वत्रिकरूपः । २. मlतुकं च धनुरूर्जितं दधत्। ३. इभकुम्भकूटकुट्टाकपाणिंकुलिशस्य हरे: प्रमदः । इति भत्रभूति: ।