पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादयः ॥ १० ॥ ३६९ [६ ०९] अण=दाने । सकर्म७ । सेट् । उभय० ॥ प्रायेणायं विप्रैर्वः । प्रणयति -ते। ९. अशिक्षिण-त । सनि-शिआणयिधति-ते विश्राणनम् । [६१०] तडआघाते । सक० । से । उभय७ ॥ ताडयति-ते । ९. अतीतडत्-त । सानि--तिताडयिषति-ते । ताडनम् । । [६११] मडि=भूषायां हर्षे च । सकर्म ० से उपय० | मण्डयति- ते । ९. अममण्डत्- त । सनि--मिमण्डयिषति-ते । इदित्वात् मण्डति-ते। इत्यपि । [६१२ ] छ→→मने । अकर्म७ । सेट् । उभय७ ॥ छर्दयति-ते। ९, अचच्छर्दत्-त । सनि--चिच्छर्दयिषति-ते। छर्दिः । [६१३] इल=शौचकर्मणि । सकर्म० । सेट् । उभय७ ॥ न , क्षालयति-ते । अचिक्षलत्-त । सनि-चिक्षाल्यथिषति-ते ॥ प्रक्षालनम् । [६१४] तुल=ऽभ्माने । सकर्म० । सेट् । उभय० ॥ तोलयति-ते । ९. अतूतुक-त | सनि -तुतोलयिषतेि-ते । तोलनम् । तुला । तुर्यम् ॥ ,१. तमध्वरे विश्वजिति क्षितीशं नि:शेषविश्वणितकोशजातम् । इति रघुः । २० प्रक्षालनाद्धि पङ्कस्यं दूरादस्पर्शनं वरम् ।