पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० बृहद्धतुरूपाश्रयाम् -- [६१५] दुल–उत्क्षेपे । सकर्म७ । । सेट् । उभय० ॥ दोलयति -ते । ९. अदूदुल-त । सनि-–दुदोलयिषति-ते । दोला । दुलिः=कमठी । [६१६] मूळघ्रोहणे । सकर्म७। सेट् । उभय७ ॥ मूलयति-ते । अमूमुलत् -त । सनि--मुमूलयिषति-ते । उन्मू- लयति-उत्पाट्यति । (६१७पाल-रक्षणे । सकर्म७ । सेट् उभय७ ॥ पालयति-ते। जपीपळन्-त । सनि–पिपादयिषति-ते । पलम् । १६१८) पूजपूजाथाम् । सकर्म ७ । सेट् । उभय० ॥ | पूजयति-ते । ९. अप्रैपुजत्-त । सनि–पुपूजायिषति -ते ॥ [६१२] थुप्रस्रवणे । सकर्म७ । सेट् । उभय ० ॥ धारयति-ते । ९. अजीघरत्-त । सनि-- जिघारयिषति-ते ॥ [६२०] कृत-संशब्दने । सकर्म० सेट् । उभय ० ॥ –ते । ९. अचीकृतत्-त। अँचिकीर्तत्–त । सनि-- चिकीर्तयिषति–ते । कीर्तिः। कीर्तन । १. यदपूपुजस्त्वमिह पार्थ मुरजितमपूजतं सशम् । इति साधः । २. उप धयाश्च । धातोरुपधभूतस्य श्रुत इत्स्यात् । इति इत्वं रपरत्वम् । उपधयां चे (१७)ति दीर्घश्च । ३. उर्फत् {४१८) हररामपवाद इत्युपधाया इव. पक्षे पम् । ४. अस्वाभत्रिपक्षे व्रत इवे रपरत्वे उपधायां चेति दीर्थं कर्तुं इत्यस्य द्विस्वे इछादिशेषे अभ्यासहस्वे चुरूवे च रूपम् । भ्रातुरचिकीर्तच विक्रमम् इति भट्टिः ।