पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादयः ॥ १० ॥ ३७१ [६२१३ तत्रि-कुडुबधारणे । अकर्मी० । सेट् । आत्मने० । आकुस्मीथः । तश्रयते। ९. अततन्त्रत ॥ इदिवाणिजभावे तन्त्रेति । सनि तितम्भयिषते । तन्त्रम् ॥ [६२२} भत्रिगुप्तभाषणे । सकर्म ०१ सेप्। आमने० । आकुमीयः। मन्त्रयेते । ९. अगमन्त्रत। इदित्वान्मन्त्रतीत्याश्चषि । सनि मिमन्त्रयिपते । मन्त्रम् । मन्त्री । [६२३] ती=सन्तर्जने । सकर्म७ । सेट् । आत्मने० ) आकुस्मीयः । तर्जायते । अततर्जत । सनि–तितर्जयिषते । [६२४] कुत्स-अवक्षेपणे । सकर्मी० सेट् । आत्मने० । आकुमीयः । कुसयते । ९. अचुकुरसत । सनि–चुकुरसयिषते ॥ (६२५] बुट-छेदने । सकर्म । सेट् । आत्मने० । आक्रमीयः । त्रोटयते । ९. अतुत्रोटत । सनि-तुत्रोटयिषते । [६२६] वञ्चु=पलम्भने । सकर्म० । सेसेट्। आरमने० । आकुस्मीयः । वक्ष्यते । ९. अवबचत । क्यामिदुिकस्पार्थान् उदत्वात् णिजन्तस्यानित्यत्वमिति वञ्चति इत्यपि भवति । वचिवा-वचित्र-घक्त्वा। चनीवच्यते । सनि-- विवञ्चयिषति ॥ [६२७] चर्च=अध्ययने । सकर्म ७ । सेट् । उभय ९ ॥ १ आकुस्मादमनेपदिनः । अकृतेंगेपि क्रियाफले । २, किमपि हृदये कृत्वा मत्रयैथे इति शङ्कतम् ।