पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ शृङ्गद्धातुरूपावल्यम् चर्चयति-ते। ९ , अचचर्चत्-त । सनि–चिचर्चयिषति-ते । चर्चा । चर्चितम् । [६२८] आक्रन्द-सातत्ये । सकर्म । सेद् । उभय० ॥ आक्रन्दयति-ते । आचक्रन्दत्–त । सनि–आचिक्रन्दयिषति-ते । [६२९] अर्ह-पूजायाम् । सकर्म७। सेद् । उभय ९ ॥ अर्हयति-ते । ९. आर्जिहत्-त । सनि–आर्जिह्वयिषति ।। णिजभावे अर्हति । आनहीं ॥ [६३०चरसंशये। सकर्म७ । सेट् । उभय७ ॥ ] चारयति-ते । ९. अचीचरत्-त । सनि -चिचारयिषति ॥ प्रायेणायं चिपूर्वः विचारः । [६३१] ईक्षेपे । सकभ०। सेट् । उभय ० ॥ ईरयति-ते । ९. ऐरित्- त । सनि–ईरियिषति । णिजभावे इंरति इत्यादि । [६३२/ लीज़्वीकरणे । सकर्म • । सेट् । उभय० ।। लाययंति--ते । लापर्यंत -ते । ९. अलीलयत्--त । अलील पत्- त ॥ आर्धधातुके लेता । लेष्यति-ते । इत्यादि । सनि-- लिला अयिषति-ते । {६३३] वृजी=वर्जने । सकर्म७ । सेट् । उभयपदी । आङ्घीयः । १. राजाऽऽर्जिहन मधुपर्कषाणिः । १ घूद्वचायादेशौ । है. विभाषा लीयतेः(४०) इस्यास्वयक्षे पुक् ।