पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादयः ॥ १० ॥ ३७३ वर्जयति-ते । ९. अवीवृजत्-त--अववर्जतू-त । सनि विवर्जयिषतिन्ते । । [६३४] रिच=वियोजनसम्पर्चनयोः सकर्म७ । सेट् । उमय० ।। आधुधीयः ।। रेचयति--ते ! ९. अरीरिचत् त । णिजभावे रेचति । रेक्ता । अरैक्षत् । सनि-रिरेचयिषति –ते । [६३५] तृप=तृप्तौ । सन्दीपने इति क्षीरस्वामी । सकभै० } सेट् । उभयg । आधुर्यायः ॥ तर्पयति–ते । ९. अतीतृपत्त । णिजभावे तर्पति । तर्पित । सनि--तितर्पयिषति-ते ॥ [६३६] वचपारिभाषणे । सकर्म७ । सेट् । उभय७ । आङ्घीयः । वाचयति-ते । ९. अवीवधत्-त । णिअसावे वचति । वक्ता । अवासीत् । सनि–विवाचयति-ते ॥ [६३७] मान=पूजायाम् । सकर्म० सेट् । उभय ७ । आधुषीयः । मानयति–ते । ९. अमीमनत्-त । सनि--मिमानयिषति-ते ॥ [६३८] भूप्राप्तौ । सकर्म७ । सेट्। आहलाने० । आश्रयः ॥ भावयते इत्यादि (पृ० २४) णिजभावे भवते । बभूवे । भविता । भविष्यते । भविषीष्ट । प्राप्त्यर्थं भवति इत्यादि परस्मैपदभपील्येके । [६ ३९] गईनिन्दने । सकर्म०। सेट् । उभय० । आधुषीयः । गर्हयति-ते ॥ ९. अजगर्हत्-त । णिजभावे गर्हतीत्यादि । सनि—जिगर्हयिषति-ते ॥ १. विषमां हि दशां प्रप्य दैवं गर्हयते नरः।