पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ बृहद्धातुरूपवस्त्र} [६४०] धृष=प्रसहने । प्रसहनं क्षमाऽभिभवश्च । सकर्म । सेट् । उभय७ । आचूषयः । धर्षयति-ते । अदीधृवत् -त-अदधर्षत्- त । णिजभावे धर्षती त्यादि । सनि---दिधर्षयिषति ॥ बर्षणा ॥ [६४१] कथध्वाथप्रधन्धे । सकर्म० । सेट् । उभय० । अदन्तः ॥ कथयति-न्ते । अचकथत्- त । सनि-–चिकथयिषते ।। [६४२] गणसङ्याने । पञ्चथानिमितो ज्ञानविशेषः सहायानम् । सकर्म० । सेट् । उभय० | अदन्तः ॥ ( गणयति -ते । अजीगणत्–त । गणना । गणकः ॥ [६४३] स्तन-देवशब्दे । अकर्म७ । सेट् । उभय७ । अदन्तः ॥ ' स्तनयति-ते । अतस्तनत्-त । सनि-- तिस्तनयिषति-ते । स्तनयितु ! स्तनितम् । [६४४] रच=प्रतियन्ते । सकर्म७ । सेट् । उभय० । अदन्तः ॥ रचर्येति-ते । अररचत्-त । रिर्चयिषति-ते ॥ रचना ॥ [६४५] स्पृहोईप्सायाम् । सकर्म ० । सेट् । उभय ९ १ अदन्तः । स्पृहयति-ते । अपस्पृहत्-त । पिस्पृहथिषति -ते ॥ [६४६] पृच-पैशून्ये । सकर्म० । सेट् । उभय० । अदन्तः । १ अदन्तत्वफल तु अलेपस्य स्थानिवद्भावात् यथायोगं वृद्धिगुणयोरभावः । २. नाग्लोपी-( ३६ति न दीर्घसन्वद्भावौ ; ३ रचयति शयनं सचकितनय नम्--इति अर्थादेव ।