पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरादयः ॥ १० ॥ ३ ७५ सूचयति-ते । अनुसूचस्त । सनि–सुसूचयिषति-ते । यडि--सोसूच्यते । यलुकि सोसूचयति-सोसूयेति । सूचकः । [६४७] शील=उपधारणे । उपधारणमभ्यासः । सकर्म७ । सेट् । । उभय७ । अन्तः । शीलयति-ते । अशिशीलत् -त । शिशीलयिषति-ते । परि शीलमम् । (६४८] गवेषमार्गेणे । सकर्म७ । सेट् । उभय० | अदन्तः ॥ गवेषयति-ते । अजगवेषत्-त ! जिगवेषिषति -ते ॥ [६४९] भाज=पृथक्करणे । सकर्म७ । ३ सेट् । उभय० । अदन्तः । भाजयति-ते। अबभाजत्-त । बिभाजयिषति-ते ॥ [६५०] सभजप्रीतिदर्शनयोः । प्रीतिसेवनयोरित्येके । सकर्म७ । ट् । उभ७ । अदन्तः ॥ सभाजयति-ते । असम्भाजत्-त । सिसभाजयिषति-ते ॥ [६५१] सङ्गत-आमन्त्रणे । सकर्म७ । सेट्। उभय ० । अदन्तः । सकेतयतिन्ते । अससङ्गतत् त । सिसङ्केतयिषति- ते । [६५२] मृग=अन्वेषणे । सकर्म० । सेट् । आमने० । आगह्वयः । मृगयते । अमीमृगत । मिमृगयिषते ॥ [६५३] अर्थ=उपयाथायाम् । सकर्म०। सेट् । आमने० । अदन्तः।। आगवीयः । अर्थयते । आर्तत । अतिथयिषते ॥ ६५४] गर्वमाने। अकर्म७। सेट्। आमने० । अदन्तः। आगवीयः ।। १. चलयन्ति मुनय: सुशीलिताम् ।