पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ) बृहद्रूपवर्या} म्--- ५. लिटः प्रग्रयाः । प्र० : आते इरे ॥ म० से । आथे । ध्वै ॥ ७० ए। बड़े । महे | ६. लुटः प्रत्ययाः । प्र० ता । तारों । तारः । म० तासे । तासाथे । ताञ्चे । उ० dहे . । ताम्वहे । ताम्भते ! ७. लूटः अस्यथः। अ० स्थैते । स्येते । स्यन्ते । ० स्यसे । संयेथे । स्यध्वे । उ० स्ये । यावहे । स्यामहे। ८. आशीलैिंडः प्रत्ययाः। प्र० सीटें । सयीस्ताम् । सीरंन् । म७ सीडैः । संयाम्याम् । सीवम् ॥ ४० सीग्र । सीवहिं । सीमहि । ९. आत्मनेपदे लुङः प्रत्ययाः पक्षत्रिभाः । १. लिटस्तझयोरेशिरेच् । लिडादेशयोस्तझयो: एश रैल् एतौ । १ धि स्त्र में भी प्रयये परे सलोपः स्यात् ? ३. ह एनि । तसयः सस्त्र ३: स्यादैर्ति परे । d ४ स्य+त =हेित आत्मनेपदानां टेरे (३० १३ ' १ ' · स्य -+ आताम्र, -आतो ङितः (पृ० १) स्य इञ्च ताम् =लोपो व्य:-(५० ११) स्थं इतम्=zत्वम् । आङ्गणः । इति शुप:। ६ अतो दंशं यभि (४९ १) । । लिङः सीयुट्। (Z• १३ सुट् तिथोः (पृ० ५)। यू4+ त= थलोपः । सस् त=आदेशप्रत्यययोः । इएकत्र राभ्यां परस्य अपदस्तस्य भावै: अस्य य। वचथ यः प्रकारः तस्य मूर्धन्यादेशः स्यात्। इति सुष्ट: सकारस्य षत्वे श्रुवे ध 'डी' इति भवति ! ४, सीय्+आतम् । तकराप्राज्ञ सुखागमे सी यस्ताम् इति भवति । १. अस्य ग्रन् (पृ० १३} सीयुट् । यल्पः १• सीष्टवत् ।