पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ गृह्द्धातुरूपवयम् गर्वयते । अजगर्वत ! जिगर्वयिषते ॥ [६५५] मूत्र=प्रस्रवणे । सकर्म७ । सेट् । उभय० । अदन्तः ॥ । भूत्रयति-ते । अनुभूत्रत्–त । मुमूत्रयिषति-ते ॥ [६५६] मिश्र-सम्पर्क। सकर्म० 1 सेट् । उभय० । अदन्तः ॥ मिश्रयति-ते । अमिमिक्षुत्-त । सनि–मिमिश्रथिषति-ते ॥ ६६७दण्ड-दण्डनिपातने । सकर्मo । सेट्। उभय० । अदन्तः ।। दण्डयति-ते । अददण्डत्-त। दिदण्डयिषति-ते ॥ [६५८] अङ्क-पदे लक्षणे च । सकर्मo । सेट् । उभय७ ॥ । अदन्तः अङ्कयति-ते । आञ्जिकत्-त । अविकयिषति-ते ॥ [६५९ रस-आस्वादनस्नेह्नयोः । संकर्म७ । सेद् । उमय० ।। रसयति-ते । अररसत्–त । रिरसयिषति-ते ॥ [६६०] व्ययवित्तसमुत्सर्गे । सकभी० । सेट् । उभय० | अदन्तः ॥ व्यययति- ते । अवव्ययत्--त। विध्यर्चयिषति-ते ॥ [६६१] रूप-रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । सकर्म० । सेट्। अदन्तः । रूपयति-ते । अरुरूपत्-त | रुरूपयिषति-ते । [६ ६२] वर्ण=वर्णक्रियाविस्सारगुणवचनेषु । सकर्मo । सेट्। उभय० ।। अन्तः । वर्णयति-ते । अघवर्णत्-त । विवर्णयिषति-ते ॥ इति चुराद्रेय: सम्पूर्णाः ॥ १० ॥ १. रथवेगं निरूपयति ।