पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रग वैश्य नमः । श्रीसरस्वत्यै नमः ।। श्रीलक्ष्मीनारायणभ्यां नमः । अथ बृहद्धातुरूपावल्याम् ।। धातुकशः। लक्ष्मीलावण्यपीयूषपानपात्रायितेक्षणः । सनीरनीरदश्यामः पातु वो भगवान् हरिः ।। धातुपाठे विद्यमानानां किञ्चिदूनद्विसहस्रधातूनां मध्ये मुख्यत्वेन कठिनत्वेन च मखं रुन्त्रितानां द्विषष्ट्यधिकषट्शतानां (६६२) धातूनां रूपाणि सप्रकारं वातुरूपावल्यां प्रदर्शिसानि । अधुन तेषां, तदनुक्तानां च सर्वेषां धातूनां वर्णानुक्रमणी प्रदश्येते । अस्य प्रयोजनानि त्रीणि १. पूर्वेतािः (६६२) धातवोऽत्र स्थूलाक्षरैः सम्मुञ्चन्ते । अ- श्रापि तेषां क्रमिकसंख्या वितीर्णाऽस्ति । तेन धातुरूपाचव्याम् अन्- षणप्रयासं विना तेषां स्थानं सुखेन ज्ञायेत । यथा ॐ अगि (अङ्ग )=ातौ [६७] ११ सव्क ० सेट। प० । अङ्गति । इति । अनेन स धातुः तच्छेण्यां ६७ तमे स्थाने द्रष्टव्यः अस्य रूपविवरणं तत्र वर्तते इति ज्ञायते । 48