पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ धृइतुरूपावश्यम् २. इतरेषां तत्सदृशानां मध्ये अयं धातुः धातुरूपावल्यां अमुकधातुबत् इति धितपा निर्देशपूर्वकम् अतिदिश्यते । यथा- स्यै=शब्दसङ्घाते । १ । सक० । सेट् । प० । स्त्यायति । ‘ध्यायति’ (२ ६७) वत् इति । अनेन अस्य रूपाणि ध्यै' धातुबत् , स च २६७ तमे स्थाने वर्तते इति च चुच्येत । ३. धातुपायर्यां विवृतरूपेभ्यो धातुभ्यो विसदृशरूपा अपि केचन घतवः प्रमादात् सङ्कलयितुं विस्मृताः । तेषां मध्ये यस्य कस्यापि रूपाणि अत्र मुद्रयित्वा, इतरेषां तत्सदृशानां रूपाणि , अमुक- धातुवत् इत्यतिदेशः कृतः । यथा- गुड-रक्षायाम् ! ६। सक० सेट् । प० गुडति । ‘कुलु’ घiतुवत् । अनेन अस्य आदर्यो धातुः कुचधातुः । तस्य च रूपाणि धातुकोशे विवृतानि । इति ज्ञायेत । एतेन धातुपाठस्थानां सर्वेषां धातूनां रूपाण्यपि विद्युतप्रायाणि भबन्त । अंश=विभाजने ॥ १० । सक० सेट् । उe 1 अंशयति-अंशयते । ५. अंशयाञ्चकार-यते । अंशयामास । अंशयाम्बभूव । अंश भगः । अंशुः । अंस=समाधाते । १० । सक०।। सेट् । उ० अंसयति-ते । ९. असिसत्-त । अंसः स्कन्धः । अंसलः । अक=कुटिलयां गतौ । १ । अक०। सेट् । प० । अकति ॥ ५. आक । ६. अकिता । ९. आीत् । ‘अटति’ (१०२) वत् ।