पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ४७९ ४ आकि (अङ्क )=लक्षणे [५६] १ | सक० । सेट् । आ० । अझते । अङ्कितम्=स्रनामधेयालोिहितम् । ॐ अझ (अ )=ज्यातैौ [१९२३ १ । सकe । वेद् । प० । अक्ष्णोति अक्षति । अक्षमिन्द्रियम् । अक्षि नेत्रम् । अग=कुटिलायां गतौ । १ । सक० । सेद् । प० । अगति । ‘अटति’ (१०२) वत् । अगति सर्षः । अग अगदुन्छ नीरोगवे । ११ । अगद्यति । ॐ अगि (अङ )=ातं [६७]१ । सक० । सेट । प० ।। अधि (अङ्क गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । १ । अक० । सेट । आ० । ‘अङ्कति’ (५६) वत् । अछूते गच्छति दानादिना इति अघं पापम् । ॐ अङ्कपदे लक्षणे च [६५८] १० सक० सेट् । उ० । अङ्गयति-ते। अङ्ग-पदे लक्षणे च । १०। सक०७ । सेट् । ३० । अदन्तः । अङ्ग अति-ते । अचि (अच्छे)=गतो याचने च । १ सक० । सेट । उ० परस्मै पदे अद्यति इत्यादि ‘अझतेि’ (६७) वत् । आत्मनेपदे अद्यते इत्यादि ‘अङ्कति’ (५६) चत् । अचु (अच् )=ातौ याचने च । १। सक७ । सेट् । उ० । उदित् । परस्मैपदे अचति इत्यादि ‘अटति’ (१०२) वत् । आत्मनेपदे अचते इत्यादि 'अयन(१ ४२) वत् । अचिरवा-अतषा । अक्तः । ॐ अज=गतिक्षेपणयोः [८९] १ । सक० । सेट्। व्यादेशे स्वनिट् । प० ।। अक्षति । अजि (अ )=भाषायाम् । १० । सक० । सेट् । उ० । अञ्जयति-ते। ॐ अङ (अ)=तिपूजनयोः [७९] १ सक० । सेद् । । प० ।।