पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० व्हानुरूपावल्याम् ४ अञ्चु (अङ )=ातौ याचने च [२५१]१। सक०१ से० । उ० ।। अशति-ते । अङ (अच् )=विशेषणे | १० । सक० सेट् । उ० । उदित् । अञ्च यति-ते । ९. आबिचत्–त । अञ्जू (अच्)=ळयक्तिलक्षणकान्तिगतिषु |५५६] सक० । वेट्। प० ।। अनक्ति । ॐ अट=ातौ [१० २ १ । सक० । सेट्। प० । अटति । अङ्क=अतिक्रमहिंसनयोः । १ । सक० । सेट । आ० । अछूते ‘अइति । (५६) वत् । अट्टः क्षौमः हयदि । अदृ–अनादरे । १९ । सक० । सेद् । उ० अट्टयति-ते । ९. आट्टि दत्-त । अठि(अण् )=ाते । १ । सक० । सेट् । आ७ । इंदित् । अण्ठते । ५. आनण्ठे । ‘अङ्कति’ (५६) वत् । अङ=उद्यमने । १ । सक० । सेट् । प० । अडति । ‘अटति’ (१०२) वत् । अडो वृश्चिकलाङ्गलम् । अङ–अभियोगे । १ | सक० । सेट् । प० । अज्जुति । ‘अर्चति' (८१) वन् । अण=शब्दे । १ । सक० । सेट् । प०1 अणति । ५ आण। ‘अटति' (१९ २) वत् । अणुः । ५ अण=पाणीने [४ २७] ४ । अक० । सेट्। आ० । अण्यते ।।

  • अत=सातत्यगमने [२७] १। सक० । सेट् । प० । अतति ।

ॐ अति (अन्)-बन्धने (१५ ) १ । संक० सेट् । प७ । अनन्तति । । ॐ अदभक्षणे [३२ ६] २ । सक० । अनि० । प० । अत्ति ।