पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः | ३८१ अदि (अन्)=बन्धने । १। सक० । सेट् । प०! इदत् । अन्दति। ‘अन्तति' (११) वत् । ॐ अन=प्रणने [३ ७४] २ । अक० ) सेट् । प० । अनिति । अन्यः अन्यौ अन्ये । अनप्राणने । १ । अक०। सेट्। आ० । अन्यते । ‘अण्याति’ (१२७) वत् । अन्धदृष्ट्युपघाते । १०। सक० । सेट् । उ० । अन्धयति-ते । । अन्धः । अमि (अम् )=शब्दे । १। अक० । सेट्। आ० । इदत् । अम्बते । ५. आनम् । ‘अङ्कति' (५६) वत् । अम्बनं नेत्रम् । अम्बरं वस्त्रम् । अम्बा माता । अम्बु जलम् । अभि (अम्भ्ॐशध्दे । पूर्ववत् । अञ्जकगतौ । १) सक० । सेट । प० । अभ्रति । ५ , आनभ । ‘अर्चति’ (८१) वत् । अत्रं गगनं मेधो वा । अमात्यादिषु । १ आ सक८ । सेट् । प० । अमति । t५. आम । ‘अटति’ (१०२) वत् । अयं न मित् । आमयति । अमरोगे । १० । सक० से। उ० । आमयति-ते। आमो । रागः । ॐ अय=ौ [१४२] १ 4 सक० । संद । आ० । अयते । अररुरकर्मणि । ११ । अरथैति । अर्कस्तघने तपने च । १० । सकः । सेट् । ४० । अर्कथति-ते । अर्ष=ये। १० सक० । सेट्। उ० | अर्धयति-ते । अयं मूल्यम् । महार्घः ।