पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ वृहू द्धातुरूपावरणम् ४ अर्च=पूजाथा [८१] १ । अक ० । सेट् । प७ । अर्चति । अर्चनम्। अर्चा १ अर्चकः । अर्चपूजायाम्। १७ । सक० । सेट् । उ०। आधुषीयः । अर्चयति -ते ।। अर्चति-ते इत्यपि। ॐ अनं=अर्जने [८६] १ । सक० । सेट् । पर० । अर्जत । अर्ज=पतियते । १० । सक० र सेट । उ० । अर्जयति-ते । ९, आर्जिजत्-त। अर्जनमप्यस्यार्थः । यथा धनमर्जयति । ४ अर्थ–उपयाज्वायाम् {६५३ ] १० । सेट । आ० । अर्थयते । अथै धनं वस्तु वा । अर्थी । ॐ अर्दतौ याचने च [४ ० १ । सक० । सेट् । प० । अर्हति । अर्द=हिंसायम् । १० सक० । सेट । उ० । आधुषीयः । अर्दयति-ते। ९. आर्दिदत् । अर्दति -ते । जनार्दनः । अर्वगतौ । १ । सक० सेट् । प० । अर्चति ॥ ५. आनर्व । ‘अर्चति’ (८१) वत् । अर्व=हिंसायाम्| १। सक० । सेट । प०) अर्चति । ५ आनर्व । ‘अर्चति’ (८१) वत् । ॐ अहं = पूजायाम् । [२ १० ] १ । सक० । सेट् | प७ । अर्हति । अयं मूल्यम् । अर्हपूजायाम् [६२९] १०। सक० से। उ० । आधृष्यः | अर्ह यति-ते । ४अल अलभूषणपर्याप्तिवारणेषु {१५२] १ । सक० । सेट। प० । अलति । केचिदिममुभयपदिनं मन्यन्ते । तन्मते अलते इत्याद्यपि। अखें वृश्चिकपुच्छकण्टकः । अलङ्करोति भूषयति । अलसे गङ्गा ; पापं निवारयतीत्यर्थः ।