पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ३८३ ॐ अघ=ीक्षणगतिकान्तिप्रीतितृप्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छा- वाप्यालिङ्गनहिंसादानभागवृद्धिषु [१७१] १। सक० प० ।। । अवति । ४ अश=भोजने [५९५] ९। सक० । सेट् । प० । अभाति ।

  • अशू (अश् )ध्याप्तौ सङ्घाते च [४ ८६] ५ । सकe । बेट् । आ० । ।

अश्नुते । अबऋतिदीप्त्यादानेषु । १ । दीप्तायकर्म ० सेट् । उ० परस्मैपदे अधति इत्यादि ‘अटति’ (१०२) वत् । आत्मनेपदे अषते। इत्यादि अयति’ (१४२) वत् । अस=पूर्ववत् । स्वसा स्वसारौ स्वसारः ।

  • असब्भुवि [३६९; २ । अक०। सेट् । प० का अस्ति ।
  • असु (अस् )=क्षेपणे [४५६] ४ । सक० । सेट । प० । पुषादिः ।

अस्यति । अभ्यस्यति शिक्षते । विन्यस्यति स्थापयति । उप- न्यस्यति वचनमारभते । परास्थाति मारयति । असूउपतापे । ११ । असूयति । असूया गुणेषु दोषाविष्करणम् । असूयुः । देवदत्ताय असूयति । अह=व्याक़ौ। ५ । सक० । सेट् । प० । छान्दसः । अहोति । अङ्गतः । अहुवन्ति । २ अह्नोतु । ३. आहेच । ४, अहुयात् । शेषे ‘अटति’ (१०२) बत् । अहि (अंढ् )=गतौ । सक० । सेट् । आ० । इवित् । अंहते । ५२ आनंहे । ‘अङ्गतिं’ (५६) वत् । अंहते गच्छति दानादिना इति अंहः पपम् । अहि (अंदू )=भक्षयाम् । भासन इत्येके । १७ । सक० । सेट् । उ० ॥ अंहयति-ते ।