पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ बृहद्धातुरूप वयम् - अe आ; क्रन्द सातये । ‘क्रन्द'घातुं पश्यत । आच्छि (आन्छ )=आयामे । १ । सक० । सेट् । प०। ऽदित् । आञ्छति ॥ २, आञ्छतु ३. आज्छन् । ४. आञ्छेत् । ५. आगच्छ । ६. आञ्छिता ॥ ७, आन्छष्यति । ८, आध्यात् । ९. आच्छीत् । १०. आञ्छिष्यत् । कर्मणि--आन्च्छयते । गिचि-आञ्छयति–ते । सानि-आञ्चिच्छिषति । कृत्सु आच्छितव्यम् । आल्छितः । आञ्छनम् । आश्छित्वा । प्राञ्छय । ॐआप्लु (आप् )=ड्याप्तौ [४८२] ५क प९ । दित् । आप्नोति । अभस्तोयम् । अम्भसी अम्भांसि ।। आप्लु (आप् )=लम्भने । १० । सक० । सेव्। उ० । देत् । आधु- षीयः। आपयति-ते । आपति-ते । ९. आपिषत्-त । आपत्-त।

  • आस-ऽपवेशने [३ ३६] २ । अक७ । सेट् । आ० । आस्ते । अ

घयास्ते । अध्यास्ते वैकुण्ठं हरिः। ४३ऋतौ [१०७१ सक० । अनि । प० । अयति । ॐ इक् (s)=स्मरणे [३५४] २ । सक० । अनि० । य ० । नित्यभाधि पूर्वेऽयम् । अध्येति । इतरः । अर्थगर्थदयेशां कर्मणि--श्रुतेर धचनम् । इख=ातौ । १ । सक० । सेट् । प० । एखति । २. एख। ३. ऐ. खत् । ४. एखेत् ॥ ५. म० इयेख । ईखतुः। ईषुः ॥ म० इयेचिथ । ईखर्थः । उ० इयंख । ईखिव । ६. एखिता । ७, एखिष्यति । ८. इख्यात् । ९, ऐीत् । १९५ फेखिष्यत् ।