पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूवपीठिका । १५ ८. लुङिः परस्मैपददारभ्याष्टमी विधा च्लेरेंडादेशेन न्त } म, म त । भस् ३ताम् । इथाम् । ध्वम् उँ, माहं ९. लुडि नवमी विधा । श्लेश्चैङादेशेन । प्रत्यया अष्टमीचत् । १०. लुङि दशमी विधा । अनिञ्भ्यो धृतुभ्यः सिलोपाभावेन । प्र० स्त । साताम् । सत । म७ स्थाः । साथाम् । ध्वम् । उ० सि । स्वहि । स्महि । ११. लुडि एकादशी विद्या । सेयो धातुभ्यः सिज्लोपाभावेन । ५० इष्ट । इघाताम् । इक्षत । म७ इष्ठाः । इषाथाम् । इयें ॥ उ० इषि । इष्वहि । इष्महि । १२ . लुङि द्वादशी विधा । सादेश ईडभावाभ्याम् । प्र० सत । सातम् । सन्त | म° सथाः। साथम् । सध्द्रम् ॥ उ० सि । सावहि । सामहि । १०. लुडः प्रत्ययाः--प्र० स्पॅत ! स्येताचें | स्यन्त || में ७ स्यथाः । स्येथाम् । स्यध्वम् । उ० स्ये । स्याघहि । स्थामहि । १. इथं द्वितीयाया; संवादिनी । तत्रोताः सर्वे विंधयोऽश्राम्यनुसंधेया: । अधोवह १ अबोचेत (K. । अयोयन्त । २. ईथं तृतीयश: संवादिनी । तत्र तानि सर्वाणि सूत्राणि अत्राप्यनुसंधेयानि । यथा –गद= व्यतयां वाचि (६७) इत्यस्मात् णिचि, अति अगदेताम् अजीगढन्त । ३. इथं षषरायाः संवर्दिनं । यथा-अमृत ( अक्षताम् । अषक्षत । ४• इयं सप्तम्या: संवादिनी । यथा-अयाधिष्ट । अश्राधेिश्वतम् । अबाधिषत । ५. धि च (पृ० १४)। इति सलोपः। ६ . इयं पञ्चम्य : संवादिनी । यथा-विशe अतिीने (४९१ ) अदिक्षत । अंड्रियताम् । अदिक्षन्त : ७, स्यतासी (४० १) ८, आतो. ङितः (पृ १३) छछल डल्य्-(ऋ० १० ) । ---