पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३ वृहदतुरूपवर्चस् ६. एलिता । ७, एलिष्यति ८ . इयात् । ९. ऐी । इी छुरिकापीठस् । इया पृथिवी । इलपेरणे 1 १० । सक० । सेट् । उ० । इलयति- ते ।

  • इवि (इन्व् )=व्यासौ [१६९] १ 1 सक० ! से । पर इन्वति ।

ॐ इषऋतौ [४०१ ] ४ । संक० १ सेट् । ष० । इष्यति । इषीका । इष्टका । इषुघणः । इध=आभीक्ष्ये । ९ । सक० सेट । प० इष्णाति /२, इष्णातु । ३. ऐष्णात् । ४, इष्णीयात् । आर्धधादुके ‘इष्यति' (४ ० १) वत् । एधितव्यम्-एष्टव्यम् । इष्टः। इष्णन् । एषितुम्-एष्ठम् । एषित्वा । ॐ इष=इच्छायाम् [५०६] ६ । सक० । सेट् । ष० । इच्छति । इषुध-शरधारणे । ११ । इक्षुध्यति । ४ ईतै [१०८ १ । स० अनि० । प० । अयति । ई=ातिपजनकान्यसनखदनेषु । २ । अर्थानुगुण्येन सकर्मकोऽकर्मकश्च अनि० । प० । एति । ईतः । इयन्ति । म० एषि । ईथः । ईथ उ० एमि । ईवः | ईमः । २. एतु-ईतत् । ईताम् । इयन्तु म० ईहि-ईतात् । ईतम् । इंत । उ० अयानि । ३. ऐ ऐताम् आयन् । स० ऐ: एतम् । ऐत । उ = आयम् एव । ऐम । ४. ईयात् । ईयाताम् । ईयुः । ५. अयाञ्चकार ६. एता । ७. एष्यति । ८. ईयात् । ईयास्ताम् । ईयासुः ९, ऐषीत् । ऐश्वाम् । १०, ऐष्यत् । कर्मणि -ईयते णिअचि--आययति-ते । सानि--इषिषति । एतज्यम् । अयनी- यम् । एयम् । ईतः। ईषन् । इयती । एष्यन् । अयनम् । ईवा। श्रेय ।