पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धानुकोशः । ३८७

  • ईक्षदर्शने [१७७१ } सक० । सेट् । आ० । ईक्षते । राधीक्ष्यो

र्यस्य विप्रश्नः-कृष्णाय ईक्षते ! पृष्टो गर्गः कृष्णाय शुभाशुभं पर्या लोचयतीत्यर्थः । ईखि (ईड्स् )गतौ । सक० सेट् । प०ष ईवति ‘उड्डूति’ (६६) वत् । ॐ इंड (ई )तौ [४० ७ ४ । सक० । अनि०१ आ० । ईयते । ईजातिकुत्सनयोः । १ । सक० । सेट् । आ० । ईजते । ५२ ईजा- थके । ईजाम्बभूव । ‘ईक्षति’ (१७७) वत् । ॐ ईडस्तुतैौ [३३४] २ । सक० सेट् । आ० । इडें । ऋक्षु डस्य ळः प्रायेण । अमिमीळे पुरोहितम् । इङगतौ । १० । सक० । सेट । उ० । ईडयति-ते ।

  • पुंरतौ कम्पने च [३ ३ ३ २ ! सक८ । सेट् । आ० । इतें ।
  • ईर-क्षेपे [६३१ १०। सऊ९ । सेट् । उ११ ईरयति-ते ।

प्रेरणम् । प्रेरण । ईक्ष्णैऋईष्ययाम् । १। सक० । सेद् । प० । ईथेति । ‘ईष्यति’ (१५१) बन् ।

  • ईष्र्ययेईष्र्यायाम् [१५१] सक०१ सेट् । प० न ईष्यति । देवदशाय

ईष्र्यति । ॐ ईश=ऐश्वर्यं [३३५ ] २ अक० का से । आ० । ईष्टे । ईशनी- यम् । ईश्यम् । ईशितः । ईशानः ईशित्रुम् । ईशित्वा । ईश्वरः । अर्धगर्थदयेशां कर्मणि -सर्पिष ईशनम् । ॐ ईष=गतिहिंसादर्शनेषु [१७८] १। सक० । सेट् । आ० ? ईषते । अभीष्टः प्रग्रहे रश्चै। ईः। ईष्यः । प्रेषयति यापयति । प्रेष्यो दासः ।

  • इंच=उञ्छे [२० ०] १ सक० सेद। प० ।। इंधति ।