पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ धुहतुकपावश्याम्--

  • हचेष्टायाम् [१८४] १। सक० । सेट् आ० । समीहते

इच्छति यतते वा । उ०

  • उझबेचने [१९४३ १ ! सक० / सेट् । प० । उक्षति । प्रोक्षणं ।

यज्ञार्थं पशुझ्ननम् । प्रक्षालनं वा । ४ उखानै [६५] १। सक० । सेट् । प९ । ओखति । उखा यज्ञ पात्रविशेषः । ॐ उखि (उडू =ातौ [६६] । १ । सक० सेट् । ष० । उद्भवति । उ(उ)=शब्दे । १ । अक० । अनि० । आ० । अयते । २. अव ताभ | ३. आबत । ४. अवेत । ९. जवे । जयाते । म७ ऊविषे । ऊवाथे । ऊविध्वेन्द्रे । उ० ऊखें । अविवहे । ६. ओता । ७, ओप्यते। ८. ओषीष्ट । ९. औष्ट । औषताम् । औदुम् । १०. औष्यत । भावे ऊयते । णिचि –भावयति-ते । सनि---ऊषि षते । कृत्सु--ओतव्यम् । अचनीयम् । आज्यम्-अव्यम् । उतम् । उत्या । श्रोत्थ । अवमानः । ओतुम् । उच=समवाये । समवायः सङ्गमो मिश्रण। ४. अक० । स । प७ ।। पुषादिः । उच्यति। ९५, उवोच । ऊचतुः । ऊचुः । म २ उबो चिथ । उ० ऊचिव ॥ ६. ओचिता । ७, ओविष्यति । ८. उच्यात् । ९. औचत् । ओचितव्यम् । ओचनीयम् । ओच्यम् । उचितः। ओचितुम् । ओचिवा। प्रोच्य । औचित्यम् । ओं - चिती । ओकः ओकसी । उल्वः । उच्यति केशः स्नानेनेति मनो- रमायाम् । ॐ उच्छि (उJ)=-उच्छे [८४] १ । सकः । सेट् | प७ । उञ्छतेि । उच्छि (उर्दू)= उच्छे । ६ । सक० सेट्। प० । उञ्छतीत्यादि भौंबा- दिक (८४) वत् । स्वरे विशेषः ।