पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ घृह्द्धतुरूषवश्यम् उरस् =घलायै । ११ । उरस्यति । ४ उदेभाने क्रीडायां च (१७ ] १ । अक० । सेट् । आ० । ऊर्दते । उर्वी (उर्दू)=हिंसायाम् । १ । सक० ) सेट् । पe 1 इंवित् । ऊर्ध्वति । २. ऊर्वतु ॥ ३. और्वन् । ५, ऊर्वाञ्चकार । ६ ऊर्विता । ८. ऊर्यात् । ९, औवत् । अर्णः। ऊर्णवान् । अः उग्रं उरः । ४ उष-दाहे [२०११ १ } सक० । पy । ओषति । ऊष्मा । उष्णः । उष्णाङ्गुः । ओष्ठः । उष्ट्रः । उधस् प्रभातभावे । ११ । उषस्यति रात्रिः } उष । अहिर् (उझ }=अर्दने । १ । सक० । सेट् । ५० । इरित् । ओहति । ५. उबोह । ६. ओहिता । ९. औद्व्-औीत् । ‘ओखति’ (६५) । वत् ऊ अठ=उपघाते । १ । सक । सेट । प० ऊह्यते । २. ऊठतु । ३. औठत् । ४, ऊठेत् । ५. ऊष्ठञ्चकार । ६. ऊठिता। ९. और ठत् । ‘ईष्यंति’ (१५१) चत् । उठिविंषति । ऊन=परिहाणे । १० । सक० । सेट् । उ० । ऊनयति-ते । ९. औनि- मत् त । ऊनं हीनम् |

  • ऊयी (ऊर् )=तन्तुसंताने । [१ ४४] सक० । संदृ । आ० ! ऊयते ।

« ऊर्ज-अलप्रणनयोः [६ ०५] १० । सक० । सेट् । उ। ऊर्जयात ते। ऊर्जस्वी अधिकबलवम् ।

  • अणु (जर् )=आच्छादने [३४६ ] २ । सक० । सेट् । उ० ।

ऊणंति ऊuति । ऊष=जायाम् । १ । सक० 1 सेट । प० १ ऊषति । ‘ईर्येति’ (१५१) बत् । ऊषरः ६झारभूमिः ।