पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतुकोशः । ३९१ ॐ ऊह=विंती [१८४] १ । सक० । सेट् । आ ० । ऊहते । ऊहा । x ==गतिप्रापणयोः [२८१] १। सक० । अनि० । ५० । ऋच्छति । क्रतौ ३ । सक० । अनि० । प० । इयर्ति । इयूतः ॥ इति । २. इयर्तु-इयूतात् । इयुताम् । इयूतु । म० इयूहेि । उ० इय राणि । ३. ऐयः । येयुताम् । ऐयरुः । म० ऐयः । एघृतम् । उ० ऐयरम् । ऐयूव । ४, इथूयात् । ५ : आर । म९ आरिथ । उ० आर । आरिव १ ६अतो । ७ . अरिष्यति ॥ ८. अर्थात् । ९. आरत् । आरताम् । अर्यः स्वामिवैश्ययोः। आर्यो ब्राह्मणः । सम्पूर्वकोऽयमारमनेपदी । समिचूते । समिचूते । ६. समारे ।। इत्यादि ।

  • चतुतौ [५०० ६ । सक० । सेट् । प० । ऋचति । अर्कः ।

ॐ कुछ=तिप्रलयेन्द्रियमूर्तिभावेषु [४९९] ३ । अक्र० सेट् ।। प० । ऋच्छति ।।

  • ज=गतिस्थानार्जनोपार्जनेषु [७२] सक२ । सेट् । आ० १ अ-

जते । ऋजुः । आर्जनम् । जि (अच् )=भर्जने । भर्जनं पाकविशेषः। १। सक० १ सेट् । अ० । । इदित् । अत्रते । ५ . ऋज़ाञ्चक्रे । ६. ऋजिप्त । ८, ऋषीिष्ट । ९. आर्जिष्ट । हम्-ध्वम् । अणु (ऋग् )=तौ । ८ । सक० । सेट् । उ० । उदित्। तनोत्यादिः । ऋणोति-अणोति । स्णुते-अणुते । ५. आनर्ण-आखुणे। ६. अर्णिता । ९. आर्णात्-आणीिष्ट । ऋतः । अर्णितम् । ऋतं सत्यम् । अर्णित्वा-ऋत्वा । प्रार्यप्रयें । अर्णवः ! स्वर्णम् । सुवर्णम् ।