पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ बृहद्धातुरूपाचयाम् ॐ ऋधु (ऋध् )=वृद्धौ [१६ ९ ४ । अक० । सेट् । प० ! पुषादिः । ध्यति । ॐ ऋधु (ऋ )=वृhौ {४८८]५ \ अक० । सेट् । प० । ऋनोति । ऋफ=हिंसायाम् । सक । सेट । ७७ । ऋफति । ५ , आनङ्ग । ‘चति’ (५००) ब ।। ऋम्फ=हिंसायाम् । ६ । सक० से ५० झ्म्फति । ‘उऊति’ । (६६) चत् । अषी (ल )=ागतौ । ६ । सक० । सेट् । प० । ऋषसि । ‘ऋचति’ (५००) वत् । षिः । ऋषभः । ऋष्टः। नष्टवान् । ऋतौ । ९ । सक० । सेट् । य० | cबादिः। ऋणाति । २. ऋ- णातु । ३. आर्णात् । ४. ऋणीयात् ॥ ५, आराञ्चकार ॥ ६, अरिता । ७. अरिष्यति । ८, ईर्यात् । ९. आीत् । कर्मणि-- ईर्यते । प्रेर्यते । पिचि-ईरयति-ते । ईर्णः । ईर्वा । → एङ् (एस् )=दीप्तौ [७४} १ । अक० । सेट् । अ० । एजते । ४ एज़ (एन् =कम्पने [९१] ११ अक० । सेट् । ५० । एजति । एंजन् । उदेजयः । ठ=विबाधायाम् । १ । सक० । सेट् । आ० । एठते । ‘एजति' (७१) वत् ।

  • एध-वृद्धौ [२]१ । अक० । सेट् । आ७ । एषते ।

एछ=विलासे । ११ । एलायति । एषु (ए)-गतौ प्रयते च । १ । सकः । सेट् । आ ०/ आदित् । एषते । २. एषणाम् ॥ ३. ऐषत । ४. एषेत । ५. एषाञ्चकार । 'एथति' (२) वत् ।