पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५नुकरः ३९३ ३० ओयू (ओख् )=शोषणलमर्थयोः ॥ १ अक० सेट् । प७ । ऋदि, । ओखति । ‘ओलति' (१ १७) वत् । ॐ ओयू (ओ)=अपनयने [१३७] १ । सकः । सेट् । घ० | - अति । ओ प्यायी प्यायी’ धतुं पर्यत । ओ लजी ‘लजी' आठं पश्यत । ओ लडेि ‘लडिरै धातूं पश्यत । ओ लज लजी’ धातुं पश्यत । ओ विंजी ‘वि' धाठं पश्यत । ओ वै ‘वे’ धातुं पश्यत । ओ द्रश्चू ‘स्रश्चू’ धातूं पश्यत । ओ वि ‘श्वि’ घाठं पश्यत । ओ ह्या ‘हा’ धातूं पश्यत । ओ हाङ्ग् ‘इट्स’ धातूं पश्यत ।

कक--लोल्ये । लौख्यं गजैश्चपर्यं च । १ । अक० । सेट् । आ० । । फकते । ‘झति' (१४९) वत् । कः । ककि (कङ् =ातौ । १ सफ० । सेट् । आ० । इदिन् । कङ्कते । ५. बकले १ ६. कझिता । ८. कङ्किधीष्ट ! ९. अक्रकिट । ‘बन्दति’ (९) वत् । कङ्कः पक्षिविशेषः । कङ्कतिका प्रसाधिनी । कडे (कव् )=dसने । १ । सक० १ सेट्। प० । एदित्। कखति । ५. चुकाख । ‘गदति, (३७) अत् । ९. अकखत् । 50