पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ३९५ कड=बन्धने मदे च । ६ । बन्धने । सक० । सेट । प७ । कुटादिः। कडति । ‘गदति’ (३७वत् । कडन् । कडन्ती-कडती । कडि (कण्ड् )=मदे । १ । अक० । सेट् प०। कण्डति । ‘कन्दति’ (५०) बत् ! अथमास्भनेपद्यषि! झण्डते । ५, चकण्डे । ‘वन्दति' (९) वत् । कडि (कण्ड् )=मदे । १ । अक० सेट । आ । कपडते । ‘वन्दति’ (९) बत् ? कण्डनी उलूखलस् ! कण्डुः । कडि(क)=भेदने । १० । सक०। सेट् । उ० ६ कण्डयति-ते । ९. अचझण्डत्-त । कङ्=कार्कश्ये । कार्कश्यं कठोरस्वम् । १ । अक० सेट् प०) कङति । ५. चकङ । ‘नर्देति’ (४१) वत् । कण-शब्दे । गतौ च } १ । अक० । सकर्मकश्च । सेट् । प०। क णति । ५. 'बकाण। चकण्तुः ‘गदति' (३७) वत् । कणः । कण्ठ: } कण=सकोचने । १० । सक० ० सेट् । आ९ । आकुत्स्मयः । काष- थते ॥ ९, अचीकृत । कण=निमीलने । १० । सक० । सेट् । उ० । काण्यादिः। काण- यति-ते । ९. अचीकणत्-अचकाणात्–त । कण्डू-गात्रविघर्षणे । । ११ । कण्डूयति । कण्डूः ।

  • कस्थ=श्लाघायाम् [२६] १ । सक० । सेप् । आ० ! कथने ।।

कन=ौथिल्ये । १० । अक० । सेट् । उ० १ कत्रयतिते। ९, अचः कत्रत्–त ।

  • कथकवाक्यप्रबन्धे [६४ १] १० । सकृ७ । सेट् । उ० । कथयति-ते ।

कवि (कन् )=आदाने रोदने च । १ । आहाने सक ० । रोदने त्वकर्ष० । ।