पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ३ बृहद्धातुरूपविश्याम् भावकर्मणी । सर्वधातुके यक् । धातोर्घञ् स्यात् भाधकर्मवाचिनि सार्वधा तुके परे ॥ भावकर्मणोः । एतयोर्विवक्षितयोः सतेः आत्मनेपदं स्यात् । भावार्थकलकाराणां युष्मदस्मद्भयां सामानाधिकरण्याभावात् प्रथमपुरुष एव । तिङ्वाच्यभावनाया लिङ्गसंख्याम्ययायोगान् एकवचनमेव । यथा-वया भूयते । मया भूयते । तेन तथा तैर्वा भूयते इत्यादि । e कमीणि तु पुरुषत्रयं वचनत्रयमपि । हेतुमण्णिजन्ताः । तत्भयोजको हेतुश्च । कर्तुः प्रवर्तयिता हेतुसंज्ञः कर्तृसंज्ञश्च भवति । यथा-देवदत्तो गच्छति । गच्छन्तं देवदत्तं यज्ञदत्तः प्रेरयति । अत्र देवदत्तः कर्ता । तस्य प्रवर्तयिता यज्ञदतः हेतुसंज्ञा भवतिं कर्तृ- सझर्छ । हेतुमति च । प्रेरकव्यापारे मेषणादौ वाच्ये धातोर्णिच् स्यात् । चावितौ । ‘‘इ’ ’भात्रं शिंप्यते । यथा-गमि इति । अयं णिजन्तो धातुः । तस्मात् शषि गमि अ इति स्थिते सार्वधातुके --(पृ० ३). ति गुणे अयादेशे सिपि च ‘शमयति” इति भवति । अत्र भामय’ इत्येत- दङ्गम् । णिचश्च। णिजन्ताद्धातोरात्मनेपदं स्धदकर्तुगामिनि क्रियाफले । गभयते इत्यपि । गभि इत्यस्य । अनेकत्वात् लिटि आम्प्रत्ययकृभ्व स्यप्रयोगाभ्य रूपनिष्पतिः । गमयांबभूव । गमयाञ्चकार गमयामा सत्यादि । लुहि तृतीयानबम्यैौ विषे । अजीगम-अजीममत ।