पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः २९७ [१४९] १ । अर्थानुगुण्येन सकर्मकोऽकर्मकश्च । सेट् । आ ०॥ कलते । कल-क्षेपे । १० । सकe । सेट् । उ० । कालयति-ते । कालथति द्राचयतत्यिर्थः । ९अचीकलन्सानि-- चिालयिषति ते । . -त | कल-गतौ संख्याने च । १० । सक० से उ० । अवन्तः । कल यति-ते । ९. अचकलत्-त । सङ्कलयतेि-ते मेलयतीत्यर्थः । कल्लं=अव्यक्ते शब्दे। १ अक० । सेट्। आ० में कळते । 'कथति'। बत् । कीलः । कश =गतिशासननोः । २ । सक० में सेट । आ० ॥ कटे । कशाते । कशते । म० । कक्षे । कर्तृ । ‘वस’ (३३८) बत् । कशा । कश्यः । कशि (कं )=गतिशसनयोः । २। सक० । सेट् । आ७ | कंटे । कं- शते । कंशते । ‘कसि’ धातुवत् । कस=गतौ । १ । सक० । सेट् । ष० । कसति । ‘गदति’ (३७वत् । कस्वरः । कसि (कंम् )=गतिशासनयोः । २ ।। सक० ( सेट् । आ० / कंस्ते । कंसाते । कंसते । म० कंस्से । कंसाथे । कन्ध्वे । २. कंस्ताम् । कंसाताम् । ३. अकंस्त । ४, कंसीत । ५. चकंसे । न्वकंसाथे । चकन्ध्वे । ६ . कंसिता । ७. कंसिष्यते । ८. कंसिषीष्ट । ९. असिष्ट । म० इम्--ध्वम् ।

  • काक्षि (काङ्क्ष )–काङ्कायाम् [१९ ई] १। सक० । सेट् । ५० ।।

काङ्क्षति । काचि (काश्च )=दीप्तिबन्वनयोः ।१ । दीप्तावकर्म० । बन्धने । सक० । से । आ० । इदत् । काञ्चते । काञ्चनम् । काञ्चिः । काञ्ची ।