पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काल=कालोपदेशे । १० । सक० । सेट् । उ० । अदन्तः कालयति-ते। कालः समयः । ( काझु (काश्व)=दी के [१८७१। अक०। सेट्। आ० । काशते । ॐ काझु (काश )=दीप्तौ {४१७] ४ । अक०। सेट् । आ० । काश्यते । काकु (कम् )=शब्दकुत्सायाम् ६ । अक० सेट् । आ• । कासते ।। ‘काशति’ (१८७) वत् । कासते वृद्धः। श्नसो रोगविशेषः । किञ्शने । ३ । छान्दसः। सक० । अनि । प९ । चिनेति । चिकीसः । चियति । किट=प्रासे गतौ च । १ । अक० सेट् । प० । केटति । ५. चिकेट । चिकिटतुः। ‘चेटति’ (१०६) वत् ।

  • कित=निवासे रोगापनयने च । [३ १२ १ । सकe | सेट् । य० ।।

चिकित्सति । निकेल्यतेऽस्मिन्निति निकेतनं गृहम् । निवासार्थं केतति । केततः । केसन्ति । इत्यादि रूपाणीति वोबदेवः । किल-चैत्थे । क्रीडायां च । ६ । अक० । सेट् । प• । किलति । चिकेल । चिकिलतुः । ‘चेटति’ (१०६) वत् । केलिः क्रीडा। कीटवणें । १० अक० । सेट् । उ०। कीटग्रति-ते ३ ९. अची- किटत् । कीट. कृमिः । कील=बन्धने । १ । सक० । सेट्। पe । कीलति । ‘मीलति’ (१५४) वत् । कीलकः । शङ्कः ।।

  • कु=शब्दे [३४६] २। अक० । अनि० | पट । उकारान्तः ।

कौति । कूपः कविः । कुक=दाने । १ । सक० से आ० । कोकते । ५. चुकुके । ९. अक्रोकिष्ट । द्युतादिकार्यं विना रोचति' (२१४) वत् ।