पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ २ २ बृहद्धनुरूषवल्याम् कुट-छेदने ॥ १० ! सक० । सेट् । आ० । आकुस्मीयः । कोटयते । ९. अचूकृष्टत । ४छुट्टच्छेदनभर्सेनयोः। पूरण इत्येके [६ ०७] १० ७ । सेट् । । ] सरु ७०५ कुट्टयति-ते । कुछ=पतापने १ १०सक० सेट् / आ ० । आकुस्मीयः । कुट्ट यते । ९. अचुकुर्वीत । कुठि (कुरण्ट् )=वेष्टने । १० सक० । सेट् । उ० । इदत् । कुष्ठ यतिते । -। अचुकुण्ठ-त । इदिपाठात् पाक्षिको णिच् तस्मात् कुण्ठति--ते इत्यपि । अचकुण्ठनम् । ॐ कुडि (कुण्ड)=प्रतिघाते [११३] १ । सक० । सेट् य ० । + । कुङबाल्ये । ६ । अकर्म७। सेट् । प० । कुटादिः। कुडति । वृकोड । ‘कुचपळूचने’ इति वत् । कुड्मलः । कुडि (कुण्ड्)=दाहे । १ । सकर्म० में सेट्। आ० । इदित् । कुण्डते । ‘स्कुन्दति’ (८) वत् । कुडि (झुण्ड् )=वैकल्ये ॥ १. अक०। सेट । प० । इदित् । कुण्डति । ‘कुन्थति£३ २ ]चत् कुडि (कुण्ड् )=क्षणे । १० ,। सकर्म७। सेट् । उ० । कुण्डयति-ते । ९. अचुकुण्डत्-d } कुण-शब्दोपकरणयोः ॥ ६. 1 अकe । सेट् । ५० । ॐणति । चु- कोण । ‘ञ्च-संकोचने’ वन् । कोणो वीणादिवादनम् । कुण=आमन्त्रणे । १० । सक० । सेद् । उ० अदन्तः । कुण । यति--ते । अचुण-त । ॐ ऊस=अवक्षेपणे (निन्दने) [६ २ ५] १० १ सकe 4 सेट् । आ० । । आकुस्मीयः । कुसयवे ।