पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ वृह्द्धातुरूपावल्याम् प० ।। कोलस । ‘शोचति७६) । कुलम् | कुलीनः । ' (यंत् कुल्यः , कौलीनः । कैलेयकः=श्व { } कुशि कॅश )भाषायाम् । १० । अक। सेट् । उ० । इदित् । (= कुंशयति-ते । कुंशति ते ॥ ९. अचुक्रुशत्-त । कुक्षिः कुष=निष्कोषे । तत्र अन्तर्गतस्य बहिर्निस्सारणम् । ९. सऊ९ । सेट् । पर ० । कुष्णाति ‘भुष्णाति’ (५२७) वन् । कुषित्वा । कोष्ठं क्षे : । कुषुभक्षेपे । ११ । कुषुभ्यति ।

  • कुसञ्श्लेषणे [४१८] ४ । सक० । सेसेट् । ष० । पुषादिः ।

झुस्यति । कुसि (डैस् )=भाषायम् । १० । अक० ! सेट् । उ० कैंसयति-ते । । भृया कुंसयति=धूकुंसः । कुस्म=कुत्सितमये ! १० अक सेट ! आ० कुस्मथते ? कुहविस्मापने । १० । सक० । सेट् । आ० । आगवीथः । अदन्तः । कुहयते । ९. अचुचुकुंहत । कुह्नको वस्वकः । कूङ (कृ)=शब्दे । ६ । अक० । सेट् । आ ० । ऊकारान्तः । ङित् । कुवते । २. कुवताम् । है. अकुवत । ४. कुर्वीत । ५, चुकुचे । ६. कुचिसा ॥ ८. कुर्विषीष्ट । ९ . अकुविंष्ट । १० . अङ्कयिष्यत । कूतः । कुवितुम् । कूतम् । कूष्वा । शेषं ‘झुड्’ बेत्

  • कूजॐअव्यक्ते शब्द [८५] { । अक० । सेट्। प० । कूजति ।

कूट==आप्रदने । १० ] सक० से। ० । आझमीयः । कूटयते । अच्छूटत । कूट:=ध्रुझ, राशिर्धा । ।