पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ४ १० & छूट=परितापे । १० । अक० सेट् । उ० । अदन्तः । भूटयति- ते। अच्चुकैटत् तं । झण्=सङ्कोचने । ६० । सक७ । सेट् । उ० । अदन्तः । कूणयति-ते।। णेः=कुश्चेतकरः । कूल=आवरणे ? ३ सङ० ॥ से छैट् प०१ कूलति । ‘कूजति’ (८५) वन् । छूलं=सरम् । ॐ छुट् (झ)=हिंसायाम् [४ ७६] ५ । सक० १ अनि० । उ७ ! । प्रकारान्तः । वि ! कृणोति-कृणुते |

  • (ङ) कृच् (=)=करणे { [५६५] ८ । सक० । अनि२ । ७० ।।

करोति-कुरुते । कृङ==घनश्वे । घनश् सान्द्रत ! घसने इयेके ॥ ६ ! अकe / से। प० ।। कुटादिः । तृडति। २, झुडतु । ५, वृकडें । ६. कर्डिता । ८. कृङत् १ ९. अकॅडीत् । कृती (कैन . )–छेदने [५ ३७] ६ | सक० । सेट । प । इंदित् । सुचादिः । कृन्तति । कृती (कृत् )=gने । ७ । सक८ । सेट् । पर० इंदित् | कृणाति । कृन्तः । कृन्तन्ति । ‘वृणक्ति’ (५५८) वत् । कृपध्दौर्बल्ये । १० । अक० में सेट्। उ० । अदन्तः। क्लपयति - ते । ९. अचक्षत् - त { ॐ कृg ( क्वप् )=सामर्थं [२२४] १ 1 अक० । वंद । ऊदित् । आ० । । कश्पते ।। कृवि (कृण्व् )=हिंसाकरणयोश्च । चाङ्गतौ । १ । सक० । से। ष० ।। । इदित् । कृणोति । ‘चिनोति’ (१७) वत् ।

  • कृश-तनूकरणे {४ ६१] ४ । सक० सद { ५० । पुषादिः। कृश्यति ।