पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ० ४ बृहद्धातुरूपावल्याम्--- ।

  • कृष=विलेखने । बिळेखनमाकर्षणम् । [३०९] १ । द्विकर्मकः । अनि० ॥

प० ५ आममजां कर्षति । कर्षति |

  • कूपविलेखने [१९ १ ६ । सक०। अनि७ १ उ० । ऋषति-ते ।
  • कृ-विक्षेपे [११८ ६ अकारान्तः । सक० । सेट् । ५० । किरति ।
  • J=हिंसायाम् [५८३] ? । ऋकारान्तः । सक७ । सेट् । प९ ।।

कृति

  • कृ=हिंसायाम् [१७५] ९ । उकारान्तः । सह९ । सेट् । प्वादिः।

उ० । ऋणाति-कृणीते !

  • कृतसंशब्दने £६ ६२९] १० सक०। सेट् । ३० । कीर्त

यति-ते । कीर्तिः । कीर्तितः । कीर्सनम् । केत=निमणे श्रवणे च । १० सक० ! सेट्। उ० । अदन्तः । केतयति-ते । अचिकेतत्-त । केष्ठ (केए)=कम्पने गतौ च । १ । अक० सेट् । " आ• । ऋदित् । केपते ॥ ५, चिकंपे । ‘देवति’ (१५०) बत् । केला=विलासे । ११ । केलायति । केलिः। केल (केल् )=चलने । १ । अक० सट । प० । ऋदित् । केलति । चिकेल । ‘खेलति’ (११९) वन् । केलिः । केली । केला । केवू (केव् )=सेवने । १ । सक० सेट् आ ० । केवते । ५ . चिकेचे । वेष्टति' (९४) वत् । ॐ कै-शब्दे [२६९] १ । अक० । अनि० प० ऐकारान्तः । का यति । किम् । कः कृौ के । आकः । कथ=हिंसायाम् । १ । सक० । सेट् । प० । क्हति । ‘गदति ? (३७) वत् ।