पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ५ ६ बृहद्रूपवश्यम् ४ क्रमु (क्रस् )=पादविक्षेपे [१४१] ११ सकर। सेट् । पर । कास्यति क्रमति । ४(ङ) क्रीझ (क्री)=दव्यविनिमये [१६ ६] = सक० । अनि० । उ० । क्रीणाति-क्री शीते । xीड़ (ड्}=विहारे [११४] १ । अक० । सेट् | प७ । क्रीडति । कुछ=ौटियायीभावयोः ५ १/ अझ० । सेट् । पe) ऋछति । ‘कुछति (१७) वत् । कुंडनिमजने । ३ । अक ० । सेट् । पe । कुटादिः ! छेडति । चु कोड । क्षुद्धते’ (११०) वत् । क्रोडा । ॐ कुध= कोषे [४ २ <] ४ : अक७ । अनि० प०) पुञ्जय कृति । शत्रुमभिक्रुध्यति । ॐ कुश-आढ्ने रेदने च [२१८ १ आये सक० । रेदने स्वकर्म० । । अनि ० ! कोशति । क्लथदर्कसाम् । | सकल । सेट । पः। घटादिः । क्थति । । ‘ति’ (१ ३९) वत् । क्लदि= (ल )=आह्वाने रोदने च । १ । आह्वाने सक० । रोदने त्वक० ।। सेट् । ष' । इदत् । क्लदति । ‘ऋग्दति’ (५०) यत् । क्लपञ्च्यतायां वाचि ! १९ ! सक कम से । उ० ! पयति -ते ।। ॐ क्लर् (क्लम =पलाने & १४ ४ । अझ० सेट् । १० । क्लाम्यति जामति ।

  • क्लिदि (क्लिन्द )=परिदेवने [१३ | १ जा सक० सेट् । आ० ।।

क्लिन्दते ।

  • क्लिदि (लिन्द् )=परिदेवने [५१] १ । सक० । सेट् । प० ।

क्लिन्दति । ।