पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ s = । वृहदयातुरूपाबल्यम्

  • क्षभ्र ( ल ६)पहने १६३] १। सन ७ वेट्। आ० । क्षमते ।

क्षर=प्तश्चलगे । बघणे च । १ अक७ । सेट् ! ष० । क्षरति । ५० चक्षर ! ‘ति’ (१३५) वत् । क्षर =नश्वरः । ॐ -शौचकर्मणि [१११६ ] १० सक० सेट् । उ० । क्षालयति-ते ।

  • =िक्षये [९] १ । अक० । अन्तर्भावितण्यर्थस्तु सक० । अनिः ।

१० १ क्षति । क्षि=हिंसाथा ॥ ५ सक्र० । अनि । प७ । इदन्तः । छान्दसः । क्षिति x क्षि=निंदलगट्योः [५१६] ६ अक० । अनि० प० । इकारान्तः । दिक्षयति ।

  • क्षिणु (क्षिण्}=हिंसायाम् [९६२] ८। सन 1 सेट्। उ० । क्षि

णोतेि-क्षिणुते ।

  • क्षिपप्रेरणे [३९९ ] १ । सक० । अनेि० | प०) क्षिप्यति । क्षिप्रम् ।।

क्षेपीयस् । क्षेपिष्ठम् ।

  • क्षिष=ोरणे [४९ ३ ६ { सक० | अनि० । उ० । क्षिपतिन्ते ।

क्षीज=अव्यक्ते छत्रध्दे । १ । अक० । सेट् । प७ । ओजति । ‘ीडति" (११३) वत् । ॐ झट्ट (क्षीच् )=मदे [१२०] १ । अक० । सेट् । आ० । क्षीयते । क्षीवु (क्षीव् )=निरसने । १ । सझ० सेट् । प० । अदित् । क्षीवति । ५. चितैव । ‘ीडति ' (१११) वत् । भीष् (ही)=हिंसाया ! ९ । सस० । अनि० । पe ( प्वादिः । षित् । त्रिणा ि। ५, वसाय में चिक्षियक्षुः । ६. क्षेत । । ८, ‘यात् । ९. असैथी। cधादिव मध्य नास्तीति मते क्षीणतीत्यादि । धि- वादङ् क्षियः ।