पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४ ७ ९ =शब्दे । २ । अझ० ( सेट्। प० । क्षौति । क्षुत । शुवन्ति । ५• वुझाव । बुक्षुवतुः । म° चुक्षविथ । उ० चुक्षवचुक्षव । ६. क्षेसा । झुरः । xझुदिर् (क्षुद्)=सम्प्रेषणे [५88] ७ । सक० । अनि० । उ० । क्षु- णति-झुन्ते । ४झुध-बुभुक्षायाम् [४ ३९] ४ । अफ़० में अनि० | प८ । शैयति । xछुभ=सञ्चलने [२१ ७] १ । अक० । सेट् । आ आI> । क्षोभते । xछुभ=सञ्चलने [४६७] ४ १ अक९ । सेट् । प० । पुषादिः । क्षु- भ्यति । शुभ=सञ्चलने । ९ । अक० । सेट् । ष० । झुम्रादिः। शुश्नाति । २. जुनातु । ३. अक्षुम्नात् । ४ . क्षुभीयात् ॥ ५. चुक्षोभ { ६. क्षोभिता ॥ ८. सुभ्थात् । ९. अक्षोभीत् । क्षुम्नादित्वान्न णस्त्रम् । ‘मुष्णाति' (१९७वत् । क्षुर=विलेखने । ६ । सक० । सेट् । प० । झुरति । ५• चुक्षोर । ‘कुच सहोचने’ वत् । ८. झुर्यात् । क्षुरम् । क्षेक्षु-निरसने । १। सक० । सेट । १० । क्षेयति । चिक्षेत्र । ‘नर्दति' (४१) वत् । ==क्षये । १ । अक० । अनि० । प० । ऐकारान्तः । क्षयति । ५. चक्षौ । ‘भाशयति’ (२७०) वत् । क्षामः। क्षोट-क्षेपे । १० । सक्र० । सेट् । उ० । अदन्तः । कोटयति-ते । ९. अखरोष्ट-त । ४णुतेजने [३४४] २ । सक० । सेट } प ऋणौति । क्ष्मायी (क्ष्मार्)=विधूनने ।१। स७ । सेट् । आ७ । ईदित् । क्ष्मा- 62