पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ ० बृहद्धातुक्षावल्याम् थते । ५. वक्ष्भाये। ६. क्ष्मायिता । ९. अक्ष्मायिष्ट । मातः । णिचि--मापयति । ‘गधति' (४) वत् । क्ष्मीलनिमेषणे । १ । अक० । मीलति । ५' सेट 1 प७ । , चि- क्ष्मील ! ९. अचिक्ष्मिलत् । क्रीडति' (११४) वत् । (नि) क्ष्विदा (विद् )=नेहनमोचनयोः । १। संक० । सेट् । आ० ।। जित् । आदिच्च । द्युतादिः । वेदते । ५। ७. . चिदेवले ६वेदिष्यते । ८. वेदिषीष्ट । ९. अक्ष्वेदिष्ट । द्युतादित्वाद्युछि परस्मैपदमपि । अविदत । धिष्णः । (झि) विदा (विद् )=दोहनमोचनयोः । ४ । सक० । सेट्। प० । पु षादिः। आदित् । विद्यति । २. विद्यतु । ३. अदिवत् । ४. द्विवेत् । ९. चिक्ष्वेद । ६ . क्ष्वेदिता । ८. विद्यात् । ९. अदिवदत् । क्ष्वेदितव्यम् । दिवण्णः । क्ष्वेळ (वेळ)=जूछने । १। अक० । सेट् । ५० । चेला । खच=भूतप्रादुर्भावे । भूतप्रादुर्भावोऽतिक्रान्तोपत्तिः । ९ । अक० । सेट्। प० । खझाते । खच्चीतः । खच्छन्ति । २. खच्छतु । म० खचान । ५. चखाच । ६, खचिता । ९. अखाचीत्-अख- चीत् । खचिस्व । खचितः । खजभन्थे । १ । सकः । सेट् । प० । खजोति । ५ चखाज । गदति’ (३७) वत् । ४ खजि (ख )=गतिवैकल्ये [९०] १ अक० । सेट् । प० । ख- ऑति । खञ्जः । खट्=काद्वयाम् । १ । सक० । से; । ष' । खटति। ५, चखाट । ‘गदति’ (३७) वत् । खङ्गमञ्चः । । ।