पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४ १ १ खट्ट-–संवरणे। १० । भक० सेट् । ३० । खट्टयति-ते ॥ ९. अच खहृत्-त । खड-भेदने । १० । सक० । सेद् । उ० ( खड़यति-ते । ९. अची- खडत्-त । खङ्गः । खडि (खण्ड्)-भेदने । १० । सऊ७ । सेट् । उ० । इदित् । खण्ड- यति-ते । ९. अवखण्डन्-त । खण्डः=शकलम् । खडि (खण्ड् )=मुन्थे । १ । सक० । सेट् । आ७ । इदित् । खण्डते । ५. चखण्डे ! ‘वन्दति’ (९) यत् । खद-स्थैर्यं हिंसायां भक्षणे च । १ । स्थैर्यंऽकर्म० । अन्यत्र सकर्म० } प७ । द्दति ॥ ५. चखद । ‘गदंति’ (३७) वत् । खदिरः । ॐ खनु (स्खन् =अवदारणे [२५५} १ । सक । सेट् ! उ० । खन तिते-ते । खेयम् । खर्ज=व्यथने पूजने च । १ । सक० । सेट् । ष० । खर्जति । । चक्षुर्ज । नर्देति' (४१) वत्। खर्जु=पामा । खर्व=दन्दशूके ! दंशनहिंसनादिरूपायां दन्दशुकक्रियायामित्यर्थः । १ । । सक० । सेट् । प० । खदति । ५. चख६ । ‘नर्दति' (४१) "( वत् । खर्व=ातौ । १ सक० । सेट्। प । खर्वति । ५. व खर्ब । ‘मर्दति' (४१) वमेत् । खर्व=द”। १। अक० । सेट् / ५० । खर्वेति । ‘नर्देति’ (४१) चत् । खल-सञ्चये । १ । सक० । सेट्। प० । खलति । ५ . वखल । । ‘गदति’ (३७) वत् । खलं धान्यसञ्चयस्थानम् ।। खव=भूतम्रादुर्भाचे । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः। ९ अक सेट् ।। प० । खौनाति । २. खौनातु । ३. अखौनात् ॥ ४. खौनीयात् ।